般若波羅蜜多心經(jīng) (梵文版)歌詞

Arya valokite svara bodhisattvo
gambhirayam prajna paramitayam caryam
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
yad rupam sa sunyata ya sunyata tad rupam
evam eva vedana samjna samskara vijnanani
Iha Sariputra! sara dharmah sunyata laksana
anutpanna aniruddha amala avimala no na na paripurnah
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
na caksuh srotra ghrana jihva kaya manamsi
na rupa sabda gandha rasa sprastavya dharmah
na caksur dhatur yavan na mano vijnana dhatuh
na avidya na avidya ksayo yavan na jara maranam
na jara marana ksayo na duhkha samudaya nirodha marga
na jnanam na praptih na-apraptih tasmad apraptitvad
bodhisattvanam prajna paramitam asritya viharaty
acitta varanah citta varana nastitvad atrasto
viparyasa atikranto nistha nirvanah
tryadhva vya vasthitah sarva buddhah prajna paramitam
asritya anuttaram samyak sambodhim abhi sambuddhah
tasmaj jnatavyam prajna paramita maha mantro
maha vidya mantro anuttara mantra asama sama mantrah
sarva duhkha prasamanah satyam amithyatvat
prajna paramitayam ukto mantrah
tadyatha gate gate para gate parasan gate bodhi svaha
Arya valokite svara bodhisattvo
gambhirayam prajna paramitayam caryam
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
yad rupam sa sunyata ya sunyata tad rupam
evam eva vedana samjna samskara vijnanani
Iha Sariputra! sara dharmah sunyata laksana
anutpanna aniruddha amala avimala no na na paripurnah
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
na caksuh srotra ghrana jihva kaya manamsi
na rupa sabda gandha rasa sprastavya dharmah
na caksur dhatur yavan na mano vijnana dhatuh
na avidya na avidya ksayo yavan na jara maranam
na jara marana ksayo na duhkha samudaya nirodha marga
na jnanam na praptih na-apraptih tasmad apraptitvad
bodhisattvanam prajna paramitam asritya viharaty
acitta varanah citta varana nastitvad atrasto
viparyasa atikranto nistha nirvanah
tryadhva vya vasthitah sarva buddhah prajna paramitam
asritya anuttaram samyak sambodhim abhi sambuddhah
tasmaj jnatavyam prajna paramita maha mantro
maha vidya mantro anuttara mantra asama sama mantrah
sarva duhkha prasamanah satyam amithyatvat
prajna paramitayam ukto mantrah
tadyatha gate gate para gate parasan gate bodhi svaha
Arya valokite svara bodhisattvo
gambhirayam prajna paramitayam caryam
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
yad rupam sa sunyata ya sunyata tad rupam
evam eva vedana samjna samskara vijnanani
Iha Sariputra! sara dharmah sunyata laksana
anutpanna aniruddha amala avimala no na na paripurnah
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
na caksuh srotra ghrana jihva kaya manamsi
na rupa sabda gandha rasa sprastavya dharmah
na caksur dhatur yavan na mano vijnana dhatuh
na avidya na avidya ksayo yavan na jara maranam
na jara marana ksayo na duhkha samudaya nirodha marga
na jnanam na praptih na-apraptih tasmad apraptitvad
bodhisattvanam prajna paramitam asritya viharaty
acitta varanah citta varana nastitvad atrasto
viparyasa atikranto nistha nirvanah
tryadhva vya vasthitah sarva buddhah prajna paramitam
asritya anuttaram samyak sambodhim abhi sambuddhah
tasmaj jnatavyam prajna paramita maha mantro
maha vidya mantro anuttara mantra asama sama mantrah
sarva duhkha prasamanah satyam amithyatvat
prajna paramitayam ukto mantrah
tadyatha gate gate para gate parasan gate bodhi svaha
Arya valokite svara bodhisattvo
gambhirayam prajna paramitayam caryam
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
yad rupam sa sunyata ya sunyata tad rupam
evam eva vedana samjna samskara vijnanani
Iha Sariputra! sara dharmah sunyata laksana
anutpanna aniruddha amala avimala no na na paripurnah
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
na caksuh srotra ghrana jihva kaya manamsi
na rupa sabda gandha rasa sprastavya dharmah
na caksur dhatur yavan na mano vijnana dhatuh
na avidya na avidya ksayo yavan na jara maranam
na jara marana ksayo na duhkha samudaya nirodha marga
na jnanam na praptih na-apraptih tasmad apraptitvad
bodhisattvanam prajna paramitam asritya viharaty
acitta varanah citta varana nastitvad atrasto
viparyasa atikranto nistha nirvanah
tryadhva vya vasthitah sarva buddhah prajna paramitam
asritya anuttaram samyak sambodhim abhi sambuddhah
tasmaj jnatavyam prajna paramita maha mantro
maha vidya mantro anuttara mantra asama sama mantrah
sarva duhkha prasamanah satyam amithyatvat
prajna paramitayam ukto mantrah
tadyatha gate gate para gate parasan gate bodhi svaha
Arya valokite svara bodhisattvo
gambhirayam prajna paramitayam caryam
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
yad rupam sa sunyata ya sunyata tad rupam
evam eva vedana samjna samskara vijnanani
Iha Sariputra! sara dharmah sunyata laksana
anutpanna aniruddha amala avimala no na na paripurnah
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
na caksuh srotra ghrana jihva kaya manamsi
na rupa sabda gandha rasa sprastavya dharmah
na caksur dhatur yavan na mano vijnana dhatuh
na avidya na avidya ksayo yavan na jara maranam
na jara marana ksayo na duhkha samudaya nirodha marga
na jnanam na praptih na-apraptih tasmad apraptitvad
bodhisattvanam prajna paramitam asritya viharaty
acitta varanah citta varana nastitvad atrasto
viparyasa atikranto nistha nirvanah
tryadhva vya vasthitah sarva buddhah prajna paramitam
asritya anuttaram samyak sambodhim abhi sambuddhah
tasmaj jnatavyam prajna paramita maha mantro
maha vidya mantro anuttara mantra asama sama mantrah
sarva duhkha prasamanah satyam amithyatvat
prajna paramitayam ukto mantrah
tadyatha gate gate para gate parasan gate bodhi svaha
Arya valokite svara bodhisattvo
gambhirayam prajna paramitayam caryam
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
yad rupam sa sunyata ya sunyata tad rupam
evam eva vedana samjna samskara vijnanani
Iha Sariputra! sara dharmah sunyata laksana
anutpanna aniruddha amala avimala no na na paripurnah
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
na caksuh srotra ghrana jihva kaya manamsi
na rupa sabda gandha rasa sprastavya dharmah
na caksur dhatur yavan na mano vijnana dhatuh
na avidya na avidya ksayo yavan na jara maranam
na jara marana ksayo na duhkha samudaya nirodha marga
na jnanam na praptih na-apraptih tasmad apraptitvad
bodhisattvanam prajna paramitam asritya viharaty
acitta varanah citta varana nastitvad atrasto
viparyasa atikranto nistha nirvanah
tryadhva vya vasthitah sarva buddhah prajna paramitam
asritya anuttaram samyak sambodhim abhi sambuddhah
tasmaj jnatavyam prajna paramita maha mantro
maha vidya mantro anuttara mantra asama sama mantrah
sarva duhkha prasamanah satyam amithyatvat
prajna paramitayam ukto mantrah
tadyatha gate gate para gate parasan gate bodhi svaha
Arya valokite svara bodhisattvo
gambhirayam prajna paramitayam caryam
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
yad rupam sa sunyata ya sunyata tad rupam
evam eva vedana samjna samskara vijnanani
Iha Sariputra! sara dharmah sunyata laksana
anutpanna aniruddha amala avimala no na na paripurnah
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
na caksuh srotra ghrana jihva kaya manamsi
na rupa sabda gandha rasa sprastavya dharmah
na caksur dhatur yavan na mano vijnana dhatuh
na avidya na avidya ksayo yavan na jara maranam
na jara marana ksayo na duhkha samudaya nirodha marga
na jnanam na praptih na-apraptih tasmad apraptitvad
bodhisattvanam prajna paramitam asritya viharaty
acitta varanah citta varana nastitvad atrasto
viparyasa atikranto nistha nirvanah
tryadhva vya vasthitah sarva buddhah prajna paramitam
asritya anuttaram samyak sambodhim abhi sambuddhah
tasmaj jnatavyam prajna paramita maha mantro
maha vidya mantro anuttara mantra asama sama mantrah
sarva duhkha prasamanah satyam amithyatvat
prajna paramitayam ukto mantrah
tadyatha gate gate para gate parasan gate bodhi svaha

般若波羅蜜多心經(jīng) (梵文版)LRC歌詞

[00:40.27]
[00:54.15]Arya valokite svara bodhisattvo
[00:59.81]gambhirayam prajna paramitayam caryam
[01:03.66]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[01:16.97]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[01:32.26]yad rupam sa sunyata ya sunyata tad rupam
[01:38.97]evam eva vedana samjna samskara vijnanani
[01:46.56]Iha Sariputra! sara dharmah sunyata laksana
[01:53.25]anutpanna aniruddha amala avimala no na na paripurnah
[02:02.72]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[02:16.11]na caksuh srotra ghrana jihva kaya manamsi
[02:21.42]na rupa sabda gandha rasa sprastavya dharmah
[02:27.57]na caksur dhatur yavan na mano vijnana dhatuh
[02:34.23]na avidya na avidya ksayo yavan na jara maranam
[02:41.13]na jara marana ksayo na duhkha samudaya nirodha marga
[02:48.42]na jnanam na praptih na-apraptih tasmad apraptitvad
[02:54.67]bodhisattvanam prajna paramitam asritya viharaty
[03:00.30]acitta varanah citta varana nastitvad atrasto
[03:06.64]viparyasa atikranto nistha nirvanah
[03:13.22]tryadhva vya vasthitah sarva buddhah prajna paramitam
[03:19.91]asritya anuttaram samyak sambodhim abhi sambuddhah
[03:27.52]tasmaj jnatavyam prajna paramita maha mantro
[03:34.23]maha vidya mantro anuttara mantra asama sama mantrah
[03:41.85]sarva duhkha prasamanah satyam amithyatvat
[03:49.50]prajna paramitayam ukto mantrah
[03:53.32]tadyatha gate gate para gate parasan gate bodhi svaha
[04:03.40]
[04:35.22]Arya valokite svara bodhisattvo
[04:40.91]gambhirayam prajna paramitayam caryam
[04:44.76]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[04:58.12]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[05:13.37]yad rupam sa sunyata ya sunyata tad rupam
[05:20.60]evam eva vedana samjna samskara vijnanani
[05:27.69]Iha Sariputra! sara dharmah sunyata laksana
[05:34.35]anutpanna aniruddha amala avimala no na na paripurnah
[05:43.87]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[05:57.21]na caksuh srotra ghrana jihva kaya manamsi
[06:02.63]na rupa sabda gandha rasa sprastavya dharmah
[06:08.67]na caksur dhatur yavan na mano vijnana dhatuh
[06:15.32]na avidya na avidya ksayo yavan na jara maranam
[06:22.30]na jara marana ksayo na duhkha samudaya nirodha marga
[06:29.63]na jnanam na praptih na-apraptih tasmad apraptitvad
[06:35.77]bodhisattvanam prajna paramitam asritya viharaty
[06:41.10]acitta varanah citta varana nastitvad atrasto
[06:47.72]viparyasa atikranto nistha nirvanah
[06:54.37]tryadhva vya vasthitah sarva buddhah prajna paramitam
[07:01.40]asritya anuttaram samyak sambodhim abhi sambuddhah
[07:08.64]tasmaj jnatavyam prajna paramita maha mantro
[07:15.33]maha vidya mantro anuttara mantra asama sama mantrah
[07:22.99]sarva duhkha prasamanah satyam amithyatvat
[07:30.55]prajna paramitayam ukto mantrah
[07:34.41]tadyatha gate gate para gate parasan gate bodhi svaha
[07:45.13]
[08:16.41]Arya valokite svara bodhisattvo
[08:22.30]gambhirayam prajna paramitayam caryam
[08:25.87]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[08:39.20]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[08:54.46]yad rupam sa sunyata ya sunyata tad rupam
[09:01.16]evam eva vedana samjna samskara vijnanani
[09:08.80]Iha Sariputra! sara dharmah sunyata laksana
[09:15.42]anutpanna aniruddha amala avimala no na na paripurnah
[09:25.10]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[09:38.29]na caksuh srotra ghrana jihva kaya manamsi
[09:43.72]na rupa sabda gandha rasa sprastavya dharmah
[09:49.75]na caksur dhatur yavan na mano vijnana dhatuh
[09:56.54]na avidya na avidya ksayo yavan na jara maranam
[10:03.36]na jara marana ksayo na duhkha samudaya nirodha marga
[10:10.68]na jnanam na praptih na-apraptih tasmad apraptitvad
[10:16.91]bodhisattvanam prajna paramitam asritya viharaty
[10:22.17]acitta varanah citta varana nastitvad atrasto
[10:28.81]viparyasa atikranto nistha nirvanah
[10:35.48]tryadhva vya vasthitah sarva buddhah prajna paramitam
[10:42.13]asritya anuttaram samyak sambodhim abhi sambuddhah
[10:49.92]tasmaj jnatavyam prajna paramita maha mantro
[10:56.40]maha vidya mantro anuttara mantra asama sama mantrah
[11:04.40]sarva duhkha prasamanah satyam amithyatvat
[11:11.63]prajna paramitayam ukto mantrah
[11:15.52]tadyatha gate gate para gate parasan gate bodhi svaha
[11:26.89]
[11:57.48]Arya valokite svara bodhisattvo
[12:03.90]gambhirayam prajna paramitayam caryam
[12:07.00]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[12:20.32]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[12:35.57]yad rupam sa sunyata ya sunyata tad rupam
[12:42.24]evam eva vedana samjna samskara vijnanani
[12:49.85]Iha Sariputra! sara dharmah sunyata laksana
[12:56.54]anutpanna aniruddha amala avimala no na na paripurnah
[13:06.70]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[13:19.38]na caksuh srotra ghrana jihva kaya manamsi
[13:24.86]na rupa sabda gandha rasa sprastavya dharmah
[13:30.90]na caksur dhatur yavan na mano vijnana dhatuh
[13:37.45]na avidya na avidya ksayo yavan na jara maranam
[13:44.37]na jara marana ksayo na duhkha samudaya nirodha marga
[13:51.79]na jnanam na praptih na-apraptih tasmad apraptitvad
[13:57.97]bodhisattvanam prajna paramitam asritya viharaty
[14:03.24]acitta varanah citta varana nastitvad atrasto
[14:09.88]viparyasa atikranto nistha nirvanah
[14:16.59]tryadhva vya vasthitah sarva buddhah prajna paramitam
[14:23.33]asritya anuttaram samyak sambodhim abhi sambuddhah
[14:30.85]tasmaj jnatavyam prajna paramita maha mantro
[14:37.54]maha vidya mantro anuttara mantra asama sama mantrah
[14:45.90]sarva duhkha prasamanah satyam amithyatvat
[14:52.82]prajna paramitayam ukto mantrah
[14:56.62]tadyatha gate gate para gate parasan gate bodhi svaha
[15:07.49]
[15:38.56]Arya valokite svara bodhisattvo
[15:44.25]gambhirayam prajna paramitayam caryam
[15:48.10]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[16:01.40]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[16:16.66]yad rupam sa sunyata ya sunyata tad rupam
[16:23.26]evam eva vedana samjna samskara vijnanani
[16:30.98]Iha Sariputra! sara dharmah sunyata laksana
[16:37.62]anutpanna aniruddha amala avimala no na na paripurnah
[16:47.12]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[17:00.46]na caksuh srotra ghrana jihva kaya manamsi
[17:05.97]na rupa sabda gandha rasa sprastavya dharmah
[17:11.93]na caksur dhatur yavan na mano vijnana dhatuh
[17:18.63]na avidya na avidya ksayo yavan na jara maranam
[17:25.50]na jara marana ksayo na duhkha samudaya nirodha marga
[17:32.92]na jnanam na praptih na-apraptih tasmad apraptitvad
[17:39.90]bodhisattvanam prajna paramitam asritya viharaty
[17:44.41]acitta varanah citta varana nastitvad atrasto
[17:50.97]viparyasa atikranto nistha nirvanah
[17:57.65]tryadhva vya vasthitah sarva buddhah prajna paramitam
[18:04.28]asritya anuttaram samyak sambodhim abhi sambuddhah
[18:11.99]tasmaj jnatavyam prajna paramita maha mantro
[18:18.69]maha vidya mantro anuttara mantra asama sama mantrah
[18:26.24]sarva duhkha prasamanah satyam amithyatvat
[18:33.81]prajna paramitayam ukto mantrah
[18:37.69]tadyatha gate gate para gate parasan gate bodhi svaha
[18:48.59]
[19:19.64]Arya valokite svara bodhisattvo
[19:25.30]gambhirayam prajna paramitayam caryam
[19:29.18]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[19:42.52]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[19:57.77]yad rupam sa sunyata ya sunyata tad rupam
[20:04.43]evam eva vedana samjna samskara vijnanani
[20:12.10]Iha Sariputra! sara dharmah sunyata laksana
[20:18.72]anutpanna aniruddha amala avimala no na na paripurnah
[20:28.24]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[20:41.62]na caksuh srotra ghrana jihva kaya manamsi
[20:46.97]na rupa sabda gandha rasa sprastavya dharmah
[20:53.90]na caksur dhatur yavan na mano vijnana dhatuh
[20:59.72]na avidya na avidya ksayo yavan na jara maranam
[21:06.62]na jara marana ksayo na duhkha samudaya nirodha marga
[21:13.91]na jnanam na praptih na-apraptih tasmad apraptitvad
[21:19.68]bodhisattvanam prajna paramitam asritya viharaty
[21:25.43]acitta varanah citta varana nastitvad atrasto
[21:32.90]viparyasa atikranto nistha nirvanah
[21:38.77]tryadhva vya vasthitah sarva buddhah prajna paramitam
[21:45.52]asritya anuttaram samyak sambodhim abhi sambuddhah
[21:53.60]tasmaj jnatavyam prajna paramita maha mantro
[21:59.71]maha vidya mantro anuttara mantra asama sama mantrah
[22:07.34]sarva duhkha prasamanah satyam amithyatvat
[22:14.97]prajna paramitayam ukto mantrah
[22:18.75]tadyatha gate gate para gate parasan gate bodhi svaha
[22:30.15]
[23:00.73]Arya valokite svara bodhisattvo
[23:06.35]gambhirayam prajna paramitayam caryam
[23:10.22]caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
[23:23.52]Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam
[23:38.83]yad rupam sa sunyata ya sunyata tad rupam
[23:45.46]evam eva vedana samjna samskara vijnanani
[23:53.17]Iha Sariputra! sara dharmah sunyata laksana
[23:59.80]anutpanna aniruddha amala avimala no na na paripurnah
[24:09.26]tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam
[24:22.63]na caksuh srotra ghrana jihva kaya manamsi
[24:27.88]na rupa sabda gandha rasa sprastavya dharmah
[24:34.10]na caksur dhatur yavan na mano vijnana dhatuh
[24:40.78]na avidya na avidya ksayo yavan na jara maranam
[24:47.68]na jara marana ksayo na duhkha samudaya nirodha marga
[24:55.10]na jnanam na praptih na-apraptih tasmad apraptitvad
[25:01.20]bodhisattvanam prajna paramitam asritya viharaty
[25:06.49]acitta varanah citta varana nastitvad atrasto
[25:13.13]viparyasa atikranto nistha nirvanah
[25:19.84]tryadhva vya vasthitah sarva buddhah prajna paramitam
[25:26.53]asritya anuttaram samyak sambodhim abhi sambuddhah
[25:34.13]tasmaj jnatavyam prajna paramita maha mantro
[25:40.80]maha vidya mantro anuttara mantra asama sama mantrah
[25:48.36]sarva duhkha prasamanah satyam amithyatvat
[25:56.00]prajna paramitayam ukto mantrah
[25:59.84]tadyatha gate gate para gate parasan gate bodhi svaha
[26:11.11]

般若波羅蜜多心經(jīng) (梵文版)歌詞,般若波羅蜜多心經(jīng) (梵文版)LRC歌詞

歌曲名:般若波羅蜜多心經(jīng) (梵文版)  歌手:般禪梵唱妙音組  所屬專輯:《般若波羅蜜多心經(jīng)(梵文版)》

作詞:  作曲:  發(fā)行公司:未知  發(fā)行時(shí)間:2007-01-01

歌曲ID:1754569  分類:般若波羅蜜多心經(jīng)(梵文版)  語(yǔ)言:  大?。?4.86 MB  時(shí)長(zhǎng):27:10秒  比特率:129K  評(píng)分:0.0分

介紹:《般若波羅蜜多心經(jīng) (梵文版)》 是 般禪梵唱妙音組 演唱的歌曲,時(shí)長(zhǎng)27分10秒,由作詞,作曲,該歌曲收錄在般禪梵唱妙音組2007年的專輯《般若波羅蜜多心經(jīng)(梵文版)》之中,如果您覺(jué)得好聽(tīng)的話,就把這首歌分享給您的朋友共同聆聽(tīng),一起支持歌手般禪梵唱妙音組吧!

◆ 本頁(yè)是般若波羅蜜多心經(jīng)(梵文版)般若波羅蜜多心經(jīng) (梵文版)般若波羅蜜多心經(jīng)(梵文版)LRC歌詞下載頁(yè)面,如果您想下載般若波羅蜜多心經(jīng) (梵文版)mp3,那么就點(diǎn)擊  般若波羅蜜多心經(jīng) (梵文版)Mp3免費(fèi)下載

◆ 如果你想在線試聽(tīng)這首歌曲就點(diǎn)擊  般若波羅蜜多心經(jīng) (梵文版)在線試聽(tīng)

◆ 如果你想了解更多歌手般禪梵唱妙音組的信息就點(diǎn)擊  般禪梵唱妙音組的所有歌曲  般禪梵唱妙音組的專輯  般禪梵唱妙音組的詳細(xì)資料  般禪梵唱妙音組的圖片大全

◆ 般若波羅蜜多心經(jīng) (梵文版)的永久試聽(tīng)地址是//carolinestoothfairy.com/play/1754569.htm,請(qǐng)將九酷音樂(lè)網(wǎng)(carolinestoothfairy.com)告訴您的3個(gè)朋友,感謝您對(duì)九酷音樂(lè)網(wǎng)支持!

Copyright @2023 - 2024 carolinestoothfairy.com.All Rights Reserved.九酷音樂(lè)網(wǎng) 版權(quán)所有  備案號(hào):黑ICP備2023008593號(hào)-1